Original

क्रोधप्रहर्षादिभिर् आश्रयाणाम् उत्पद्यते चेह यथा विशेषः ।तथैव जन्मस्व् अपि नैकरूपो निर्वर्तते क्लेशकृतो विशेषः ॥ २१ ॥

Segmented

क्रोध-प्रहर्ष-आदिभिः आश्रयाणाम् उत्पद्यते च इह यथा विशेषः तथा एव जन्मसु अपि ना एक-रूपः निर्वर्तते क्लेश-कृतः विशेषः

Analysis

Word Lemma Parse
क्रोध क्रोध pos=n,comp=y
प्रहर्ष प्रहर्ष pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
आश्रयाणाम् आश्रय pos=n,g=m,c=6,n=p
उत्पद्यते उत्पद् pos=v,p=3,n=s,l=lat
pos=i
इह इह pos=i
यथा यथा pos=i
विशेषः विशेष pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
जन्मसु जन्मन् pos=n,g=n,c=7,n=p
अपि अपि pos=i
ना pos=i
एक एक pos=n,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
निर्वर्तते निर्वृत् pos=v,p=3,n=s,l=lat
क्लेश क्लेश pos=n,comp=y
कृतः कृ pos=va,g=m,c=1,n=s,f=part
विशेषः विशेष pos=n,g=m,c=1,n=s