Original

सत्त्वान्य् अभिष्वङ्गवशानि दृष्ट्वा स्वजातिषु प्रीतिपराण्य् अतीव ।अभ्यासयोगाद् उपपादितानि तैर् एव दोषैर् इति तानि विद्धि ॥ २० ॥

Segmented

सत्त्वानि अभिष्वङ्ग-वशानि दृष्ट्वा स्व-जातिषु प्रीति-पराणि अतीव अभ्यास-योगात् उपपादितानि तैः एव दोषैः इति तानि विद्धि

Analysis

Word Lemma Parse
सत्त्वानि सत्त्व pos=n,g=n,c=2,n=p
अभिष्वङ्ग अभिष्वङ्ग pos=n,comp=y
वशानि वश pos=a,g=n,c=2,n=p
दृष्ट्वा दृश् pos=vi
स्व स्व pos=a,comp=y
जातिषु जाति pos=n,g=f,c=7,n=p
प्रीति प्रीति pos=n,comp=y
पराणि पर pos=n,g=n,c=2,n=p
अतीव अतीव pos=i
अभ्यास अभ्यास pos=n,comp=y
योगात् योग pos=n,g=m,c=5,n=s
उपपादितानि उपपादय् pos=va,g=n,c=2,n=p,f=part
तैः तद् pos=n,g=m,c=3,n=p
एव एव pos=i
दोषैः दोष pos=n,g=m,c=3,n=p
इति इति pos=i
तानि तद् pos=n,g=n,c=2,n=p
विद्धि विद् pos=v,p=2,n=s,l=lot