Original

ऋद्धिप्रवेकं च बहुप्रकारं परस्य चेतश् चरितावबोधम् ।अतीतजन्मस्मरणं च दीर्घं दिव्ये विशुद्धे श्रुतिचक्षुषी च ॥ २ ॥

Segmented

ऋद्धि-प्रवेकम् च बहु-प्रकारम् परस्य चेतः-चरित-अवबोधम् अतीत-जन्म-स्मरणम् च दीर्घम् दिव्ये विशुद्धे श्रुति-चक्षुषी च

Analysis

Word Lemma Parse
ऋद्धि ऋद्धि pos=n,comp=y
प्रवेकम् प्रवेक pos=a,g=m,c=2,n=s
pos=i
बहु बहु pos=a,comp=y
प्रकारम् प्रकार pos=n,g=m,c=2,n=s
परस्य पर pos=n,g=m,c=6,n=s
चेतः चेतस् pos=n,comp=y
चरित चरित pos=n,comp=y
अवबोधम् अवबोध pos=n,g=m,c=2,n=s
अतीत अती pos=va,comp=y,f=part
जन्म जन्मन् pos=n,comp=y
स्मरणम् स्मरण pos=n,g=n,c=2,n=s
pos=i
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
दिव्ये दिव्य pos=a,g=n,c=2,n=d
विशुद्धे विशुध् pos=va,g=n,c=2,n=d,f=part
श्रुति श्रुति pos=n,comp=y
चक्षुषी चक्षुस् pos=n,g=n,c=2,n=d
pos=i