Original

इच्छाविषेशे सति तत्र तत्र यानासनादेर् भवति प्रयोगः ।यस्माद् अतस् तर्षवशत् तथैव जन्म प्रजानाम् इति वेदितव्यम् ॥ १९ ॥

Segmented

इच्छा-विशेषे सति तत्र तत्र यान-आसन-आदेः भवति प्रयोगः यस्मात् अतस् तर्ष-वशात् तथा एव जन्म प्रजानाम् इति वेदितव्यम्

Analysis

Word Lemma Parse
इच्छा इच्छा pos=n,comp=y
विशेषे विशेष pos=n,g=m,c=7,n=s
सति अस् pos=va,g=m,c=7,n=s,f=part
तत्र तत्र pos=i
तत्र तत्र pos=i
यान यान pos=n,comp=y
आसन आसन pos=n,comp=y
आदेः आदि pos=n,g=m,c=6,n=s
भवति भू pos=v,p=3,n=s,l=lat
प्रयोगः प्रयोग pos=n,g=m,c=1,n=s
यस्मात् यस्मात् pos=i
अतस् अतस् pos=i
तर्ष तर्ष pos=n,comp=y
वशात् वश pos=n,g=m,c=5,n=s
तथा तथा pos=i
एव एव pos=i
जन्म जन्मन् pos=n,g=n,c=1,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
इति इति pos=i
वेदितव्यम् विद् pos=va,g=n,c=1,n=s,f=krtya