Original

ज्ञातव्यम् एतेन च कारणेन लोकस्य दोषेभ्य इति प्रवृत्तिः ।यस्मान् म्रियन्ते सरजस्तमस्का न जायते वीतरजस्त्मस्कः ॥ १८ ॥

Segmented

ज्ञातव्यम् एतेन च कारणेन लोकस्य दोषेभ्य इति प्रवृत्तिः यस्मात् म्रियन्ते स रजः-तमस्काः न जायते वीत-रजः-तमस्कः

Analysis

Word Lemma Parse
ज्ञातव्यम् ज्ञा pos=va,g=n,c=1,n=s,f=krtya
एतेन एतद् pos=n,g=n,c=3,n=s
pos=i
कारणेन कारण pos=n,g=n,c=3,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
दोषेभ्य दोष pos=n,g=m,c=5,n=p
इति इति pos=i
प्रवृत्तिः प्रवृत्ति pos=n,g=f,c=1,n=s
यस्मात् यस्मात् pos=i
म्रियन्ते मृ pos=v,p=3,n=p,l=lat
pos=i
रजः रजस् pos=n,comp=y
तमस्काः तमस्क pos=n,g=m,c=1,n=p
pos=i
जायते जन् pos=v,p=3,n=s,l=lat
वीत वी pos=va,comp=y,f=part
रजः रजस् pos=n,comp=y
तमस्कः तमस्क pos=n,g=m,c=1,n=s