Original

प्रवृत्तिदुःखस्य च तस्य लोके तृष्णादयो दोषगणा निमित्तम् ।नैवेष्वरो न प्रकृतिर् न कालो नापि स्वभावो न विधिर् यदृच्छा ॥ १७ ॥

Segmented

प्रवृत्ति-दुःखस्य च तस्य लोके तृष्णा-आदयः दोष-गणाः निमित्तम् न एवा ईश्वरः न प्रकृतिः न कालो ना अपि स्वभावो न विधिः यदृच्छा

Analysis

Word Lemma Parse
प्रवृत्ति प्रवृत्ति pos=n,comp=y
दुःखस्य दुःख pos=n,g=n,c=6,n=s
pos=i
तस्य तद् pos=n,g=n,c=6,n=s
लोके लोक pos=n,g=m,c=7,n=s
तृष्णा तृष्णा pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
दोष दोष pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
निमित्तम् निमित्त pos=n,g=n,c=1,n=s
pos=i
एवा एव pos=i
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
pos=i
प्रकृतिः प्रकृति pos=n,g=f,c=1,n=s
pos=i
कालो काल pos=n,g=m,c=1,n=s
ना pos=i
अपि अपि pos=i
स्वभावो स्वभाव pos=n,g=m,c=1,n=s
pos=i
विधिः विधि pos=n,g=m,c=1,n=s
यदृच्छा यदृच्छा pos=n,g=f,c=1,n=s