Original

तन् नामरूपस्य गुणानुरूपं यत्रैव निर्वृत्ति उदारवृत्त ।तत्रैव दुःखं न हि तद्विमुक्तं दुःखं भविष्यत्य् अभवद् भवेद् वा ॥ १६ ॥

Segmented

तद्-नाम-रूपस्य गुण-अनुरूपम् यत्र एव निर्वृत्तिः उदार-वृत्त तत्र एव दुःखम् न हि तद्-विमुक्तम् दुःखम् भविष्यति अभवत् भवेद् वा

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
नाम नामन् pos=n,comp=y
रूपस्य रूप pos=n,g=n,c=6,n=s
गुण गुण pos=n,comp=y
अनुरूपम् अनुरूप pos=a,g=n,c=1,n=s
यत्र यत्र pos=i
एव एव pos=i
निर्वृत्तिः निर्वृत्ति pos=n,g=f,c=1,n=s
उदार उदार pos=a,comp=y
वृत्त वृत्त pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
एव एव pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
pos=i
हि हि pos=i
तद् तद् pos=n,comp=y
विमुक्तम् विमुच् pos=va,g=n,c=1,n=s,f=part
दुःखम् दुःख pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
अभवत् भू pos=v,p=3,n=s,l=lan
भवेद् भू pos=v,p=3,n=s,l=vidhilin
वा वा pos=i