Original

बीजस्वभावो हि यथेह दृष्टो भूतोऽपि भव्योऽपि तथानुमेयः ।प्रत्यक्षतश् च ज्वलनो यथोष्णो भूतोऽपि भव्योऽपि तथोष्ण एव ॥ १५ ॥

Segmented

बीज-स्वभावः हि यथा इह दृष्टो भूतो ऽपि भव्यो ऽपि तथा अनुमेयः प्रत्यक्षतस् च ज्वलनो यथा उष्णः भूतो ऽपि भव्यो ऽपि तथा उष्णः एव

Analysis

Word Lemma Parse
बीज बीज pos=n,comp=y
स्वभावः स्वभाव pos=n,g=m,c=1,n=s
हि हि pos=i
यथा यथा pos=i
इह इह pos=i
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
भूतो भू pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
भव्यो भू pos=va,g=m,c=1,n=s,f=krtya
ऽपि अपि pos=i
तथा तथा pos=i
अनुमेयः अनुमा pos=va,g=m,c=1,n=s,f=krtya
प्रत्यक्षतस् प्रत्यक्षतस् pos=i
pos=i
ज्वलनो ज्वलन pos=n,g=m,c=1,n=s
यथा यथा pos=i
उष्णः उष्ण pos=a,g=m,c=1,n=s
भूतो भू pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
भव्यो भू pos=va,g=m,c=1,n=s,f=krtya
ऽपि अपि pos=i
तथा तथा pos=i
उष्णः उष्ण pos=a,g=m,c=1,n=s
एव एव pos=i