Original

प्रत्यक्षम् आलोक्य च जन्मदुःखं दुःखं तथातीतम् अपीति विद्धि ।यथा च तद् दुःखम् इदं च दुःखं दुःखं तथानागतम् अप्य् अवेहि ॥ १४ ॥

Segmented

प्रत्यक्षम् आलोक्य च जन्म-दुःखम् दुःखम् तथा अतीतम् अपि इति विद्धि यथा च तद्-दुःखम् इदम् च दुःखम् दुःखम् तथा अनागतम् अपि अवेहि

Analysis

Word Lemma Parse
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=2,n=s
आलोक्य आलोकय् pos=vi
pos=i
जन्म जन्मन् pos=n,comp=y
दुःखम् दुःख pos=n,g=n,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
तथा तथा pos=i
अतीतम् अती pos=va,g=n,c=2,n=s,f=part
अपि अपि pos=i
इति इति pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot
यथा यथा pos=i
pos=i
तद् तद् pos=n,comp=y
दुःखम् दुःख pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
तथा तथा pos=i
अनागतम् अनागत pos=a,g=n,c=2,n=s
अपि अपि pos=i
अवेहि अवे pos=v,p=2,n=s,l=lot