Original

अपां द्रवत्वं कठिनत्वम् उर्व्या वायोश् चलत्वं ध्रुवम् औष्ण्यम् अग्नेः ।यथा स्वभावो हि तथा स्वभावो दुःखं शरीरस्य च चेतसश् च ॥ १२ ॥

Segmented

अपाम् द्रव-त्वम् कठिन-त्वम् उर्व्याः वायोः चल-त्वम् ध्रुवम् औष्ण्यम् अग्नेः यथा स्वभावो हि तथा स्वभावो दुःखम् शरीरस्य च चेतसः च

Analysis

Word Lemma Parse
अपाम् अप् pos=n,g=f,c=6,n=p
द्रव द्रव pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
कठिन कठिन pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
उर्व्याः उर्वी pos=n,g=f,c=6,n=s
वायोः वायु pos=n,g=m,c=6,n=s
चल चल pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
ध्रुवम् ध्रुव pos=a,g=n,c=1,n=s
औष्ण्यम् औष्ण्य pos=n,g=n,c=1,n=s
अग्नेः अग्नि pos=n,g=m,c=6,n=s
यथा यथा pos=i
स्वभावो स्वभाव pos=n,g=m,c=1,n=s
हि हि pos=i
तथा तथा pos=i
स्वभावो स्वभाव pos=n,g=m,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
शरीरस्य शरीर pos=n,g=n,c=6,n=s
pos=i
चेतसः चेतस् pos=n,g=n,c=6,n=s
pos=i