Original

आकासयोनिः पवनो यथा हि यथा शमीगर्भशयो हुताशः ।आपो यथान्तर्वसुधाशयाश् च दुःखं तथा चित्तशरीरयोनि ॥ ११ ॥

Segmented

आकाश-योनिः पवनो यथा हि यथा शमीगर्भ-शयः हुताशः आपो यथा अन्तः वसुधा-आशयाः च दुःखम् तथा चित्त-शरीर-योनिः

Analysis

Word Lemma Parse
आकाश आकाश pos=n,comp=y
योनिः योनि pos=n,g=m,c=1,n=s
पवनो पवन pos=n,g=m,c=1,n=s
यथा यथा pos=i
हि हि pos=i
यथा यथा pos=i
शमीगर्भ शमीगर्भ pos=n,comp=y
शयः शय pos=a,g=m,c=1,n=s
हुताशः हुताश pos=n,g=m,c=1,n=s
आपो अप् pos=n,g=f,c=1,n=p
यथा यथा pos=i
अन्तः अन्तर् pos=i
वसुधा वसुधा pos=n,comp=y
आशयाः आशय pos=n,g=f,c=1,n=p
pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
तथा तथा pos=i
चित्त चित्त pos=n,comp=y
शरीर शरीर pos=n,comp=y
योनिः योनि pos=n,g=m,c=1,n=s