Original

जरादयो नैकविधा परजानां सत्यां प्रवृत्तौ प्रभवन्त्य् अनर्थाः ।प्रवात्सु घोएष्व् अपि मारुतेषु न ह्य् अप्रसूतास् तरवश् चलन्ति ॥ १० ॥

Segmented

जरा-आदयः न एकविधाः प्रजानाम् सत्याम् प्रवृत्तौ प्रभवन्ति अनर्थाः घोरेषु अपि मारुतेषु न हि अप्रसूताः तरवः चलन्ति

Analysis

Word Lemma Parse
जरा जरा pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
pos=i
एकविधाः एकविध pos=a,g=m,c=1,n=p
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
सत्याम् अस् pos=va,g=f,c=7,n=s,f=part
प्रवृत्तौ प्रवृत्ति pos=n,g=f,c=7,n=s
प्रभवन्ति प्रभू pos=v,p=3,n=p,l=lat
अनर्थाः अनर्थ pos=n,g=m,c=1,n=p
घोरेषु घोर pos=a,g=m,c=7,n=p
अपि अपि pos=i
मारुतेषु मारुत pos=n,g=m,c=7,n=p
pos=i
हि हि pos=i
अप्रसूताः अप्रसूत pos=a,g=m,c=1,n=p
तरवः तरु pos=n,g=m,c=1,n=p
चलन्ति चल् pos=v,p=3,n=p,l=lat