Original

ये मृग्यमाणा दुःखाय रक्ष्यमाणा न शान्तये ।भ्रष्टाः शोकाय महते प्राप्ताश् च न वितृप्तये ॥ ९ ॥

Segmented

ये मृग्यमाणा दुःखाय रक्ष्यमाणा न शान्तये भ्रष्टाः शोकाय महते प्राप्ताः च न वितृप्तये

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
मृग्यमाणा मृगय् pos=va,g=m,c=1,n=p,f=part
दुःखाय दुःख pos=n,g=n,c=4,n=s
रक्ष्यमाणा रक्ष् pos=va,g=m,c=1,n=p,f=part
pos=i
शान्तये शान्ति pos=n,g=f,c=4,n=s
भ्रष्टाः भ्रंश् pos=va,g=m,c=1,n=p,f=part
शोकाय शोक pos=n,g=m,c=4,n=s
महते महत् pos=a,g=m,c=4,n=s
प्राप्ताः प्राप् pos=va,g=m,c=1,n=p,f=part
pos=i
pos=i
वितृप्तये वितृप्ति pos=n,g=f,c=4,n=s