Original

अर्जनादीनि कामेभ्यो दृष्ट्वा दुःखानि कामिनाम् ।तस्मात् तान् मूलतश् छिन्धि मित्रसंज्ञान् अरीन् इव ॥ ७ ॥

Segmented

अर्जन-आदीनि कामेभ्यो दृष्ट्वा दुःखानि कामिनाम् तस्मात् तान् मूलतः छिन्द्धि मित्र-संज्ञान् अरीन् इव

Analysis

Word Lemma Parse
अर्जन अर्जन pos=n,comp=y
आदीनि आदि pos=n,g=n,c=2,n=p
कामेभ्यो काम pos=n,g=m,c=5,n=p
दृष्ट्वा दृश् pos=vi
दुःखानि दुःख pos=n,g=n,c=2,n=p
कामिनाम् कामिन् pos=n,g=m,c=6,n=p
तस्मात् तस्मात् pos=i
तान् तद् pos=n,g=m,c=2,n=p
मूलतः मूल pos=n,g=n,c=5,n=s
छिन्द्धि छिद् pos=v,p=2,n=s,l=lot
मित्र मित्र pos=n,comp=y
संज्ञान् संज्ञा pos=n,g=m,c=2,n=p
अरीन् अरि pos=n,g=m,c=2,n=p
इव इव pos=i