Original

यथा च स्वच्छन्दाद् उपनयति कर्माश्रयसुखंसुवर्णं कर्मारो बहुंविधम् अलङ्कारविधिषु ।मनःशुद्धो भिक्षुर् वशगतम् अभिज्ञास्व् अपि तथायथेच्छं यत्रेच्छं शमयति मनः प्रेरयति च ॥ ६९ ॥

Segmented

यथा च स्व-छन्दात् उपनयति कर्म-आश्रय-सुखम् सुवर्णम् कर्मारो बहुविधम् अलङ्कार-विधिषु मनः-शुद्धः भिक्षुः वश-गतम् अभिज्ञासु अपि तथा यथेच्छम् यत्रेच्छम् शमयति मनः प्रेरयति च

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
स्व स्व pos=a,comp=y
छन्दात् छन्द pos=n,g=m,c=5,n=s
उपनयति उपनी pos=v,p=3,n=s,l=lat
कर्म कर्मन् pos=n,comp=y
आश्रय आश्रय pos=n,comp=y
सुखम् सुख pos=n,g=n,c=2,n=s
सुवर्णम् सुवर्ण pos=n,g=n,c=2,n=s
कर्मारो कर्मार pos=n,g=m,c=1,n=s
बहुविधम् बहुविध pos=a,g=n,c=2,n=s
अलङ्कार अलंकार pos=n,comp=y
विधिषु विधि pos=n,g=m,c=7,n=p
मनः मनस् pos=n,comp=y
शुद्धः शुध् pos=va,g=m,c=1,n=s,f=part
भिक्षुः भिक्षु pos=n,g=m,c=1,n=s
वश वश pos=n,comp=y
गतम् गम् pos=va,g=n,c=2,n=s,f=part
अभिज्ञासु अभिज्ञा pos=n,g=f,c=7,n=p
अपि अपि pos=i
तथा तथा pos=i
यथेच्छम् यथेच्छ pos=a,g=n,c=2,n=s
यत्रेच्छम् यत्रेच्छम् pos=i
शमयति शमय् pos=v,p=3,n=s,l=lat
मनः मनस् pos=n,g=n,c=2,n=s
प्रेरयति प्रेरय् pos=v,p=3,n=s,l=lat
pos=i