Original

क्रएणाद्भिः शुद्धं कनकम् इह पांसुव्यवहितंयथाग्नौ कर्मारः पचति भृषम् आवर्तयति च ।तथा योगाचारो निपुञम् इह दोषव्यवहितंविशोध्य क्लेशेभ्यः शमयति मनः संक्षिपति च ॥ ६८ ॥

Segmented

क्रमेण अद्भिः शुद्धम् कनकम् इह पांसु-व्यवहितम् यथा अग्नौ कर्मारः पचति भृशम् आवर्तयति च तथा योग-आचारः निपुणम् इह दोष-व्यवहितम् विशोध्य क्लेशेभ्यः शमयति मनः संक्षिपति च

Analysis

Word Lemma Parse
क्रमेण क्रमेण pos=i
अद्भिः अप् pos=n,g=f,c=3,n=p
शुद्धम् शुध् pos=va,g=n,c=1,n=s,f=part
कनकम् कनक pos=n,g=n,c=2,n=s
इह इह pos=i
पांसु पांसु pos=n,comp=y
व्यवहितम् व्यवधा pos=va,g=n,c=2,n=s,f=part
यथा यथा pos=i
अग्नौ अग्नि pos=n,g=m,c=7,n=s
कर्मारः कर्मार pos=n,g=m,c=1,n=s
पचति पच् pos=v,p=3,n=s,l=lat
भृशम् भृशम् pos=i
आवर्तयति आवर्तय् pos=v,p=3,n=s,l=lat
pos=i
तथा तथा pos=i
योग योग pos=n,comp=y
आचारः आचार pos=n,g=m,c=1,n=s
निपुणम् निपुण pos=a,g=n,c=2,n=s
इह इह pos=i
दोष दोष pos=n,comp=y
व्यवहितम् व्यवधा pos=va,g=n,c=2,n=s,f=part
विशोध्य विशोधय् pos=vi
क्लेशेभ्यः क्लेश pos=n,g=m,c=5,n=p
शमयति शमय् pos=v,p=3,n=s,l=lat
मनः मनस् pos=n,g=n,c=2,n=s
संक्षिपति संक्षिप् pos=v,p=3,n=s,l=lat
pos=i