Original

विमोक्षहेतोर् अपि युक्तमानसो विहाय दोषा बृहतस् तथादितः ।जहाति सूक्ष्मान् अपि तद्विशुद्धये विशोध्य धर्मावयान् नियच्छति ॥ ६७ ॥

Segmented

विमोक्ष-हेतोः अपि युक्त-मानसः विहाय दोषान् बृहतः तथा आदितस् जहाति सूक्ष्मान् अपि तद्-विशुद्धये विशोध्य धर्म-अवयवान् नियच्छति

Analysis

Word Lemma Parse
विमोक्ष विमोक्ष pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
अपि अपि pos=i
युक्त युज् pos=va,comp=y,f=part
मानसः मानस pos=n,g=m,c=1,n=s
विहाय विहा pos=vi
दोषान् दोष pos=n,g=m,c=2,n=p
बृहतः बृहत् pos=a,g=m,c=2,n=p
तथा तथा pos=i
आदितस् आदितस् pos=i
जहाति हा pos=v,p=3,n=s,l=lat
सूक्ष्मान् सूक्ष्म pos=a,g=m,c=2,n=p
अपि अपि pos=i
तद् तद् pos=n,comp=y
विशुद्धये विशुद्धि pos=n,g=f,c=4,n=s
विशोध्य विशोधय् pos=vi
धर्म धर्म pos=n,comp=y
अवयवान् अवयव pos=n,g=m,c=2,n=p
नियच्छति नियम् pos=v,p=3,n=s,l=lat