Original

तस्माद् एषां वितर्काणां प्रहाणार्थं समासतः ।आनापानस्मृतिं सौम्य विषयीकर्तुम् अर्हसि ॥ ६४ ॥

Segmented

तस्मात् एषाम् वितर्काणाम् प्रहाण-अर्थम् समासतः आन-अपान-स्मृतिम् सौम्य विषयीकर्तुम् अर्हसि

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
वितर्काणाम् वितर्क pos=n,g=m,c=6,n=p
प्रहाण प्रहाण pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
समासतः समासतस् pos=i
आन आन pos=n,comp=y
अपान अपान pos=n,comp=y
स्मृतिम् स्मृति pos=n,g=f,c=2,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
विषयीकर्तुम् विषयीकृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat