Original

निःसारं पश्यतो लोकं तोयबुद्बुददुर्बलम् ।कस्यामरवितर्को हि स्याद् अनुन्मत्तचेतसः ॥ ६३ ॥

Segmented

निःसारम् पश्यतो लोकम् तोय-बुद्बुद-दुर्बलम् कस्य अमर-वितर्कः हि स्यात् अनुन्मत्त-चेतसः

Analysis

Word Lemma Parse
निःसारम् निःसार pos=a,g=m,c=2,n=s
पश्यतो दृश् pos=va,g=m,c=6,n=s,f=part
लोकम् लोक pos=n,g=m,c=2,n=s
तोय तोय pos=n,comp=y
बुद्बुद बुद्बुद pos=n,comp=y
दुर्बलम् दुर्बल pos=a,g=m,c=2,n=s
कस्य pos=n,g=m,c=6,n=s
अमर अमर pos=a,comp=y
वितर्कः वितर्क pos=n,g=m,c=1,n=s
हि हि pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
अनुन्मत्त अनुन्मत्त pos=a,comp=y
चेतसः चेतस् pos=n,g=m,c=6,n=s