Original

तस्मान् नायुषि विश्वासं चञ्चले कर्तुम् अर्हसि ।नित्यं हरति कालो हि स्थाविर्यं न प्रतीक्षते ॥ ६२ ॥

Segmented

तस्मात् ना आयुषि विश्वासम् चञ्चले कर्तुम् अर्हसि नित्यम् हरति कालो हि स्थाविर्यम् न प्रतीक्षते

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
ना pos=i
आयुषि आयुस् pos=n,g=n,c=7,n=s
विश्वासम् विश्वास pos=n,g=m,c=2,n=s
चञ्चले चञ्चल pos=a,g=n,c=7,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
नित्यम् नित्यम् pos=i
हरति हृ pos=v,p=3,n=s,l=lat
कालो काल pos=n,g=m,c=1,n=s
हि हि pos=i
स्थाविर्यम् स्थाविर्य pos=n,g=n,c=2,n=s
pos=i
प्रतीक्षते प्रतीक्ष् pos=v,p=3,n=s,l=lat