Original

साम्ना दानेन भेदेन दण्डेन नियमेन वा ।प्राप्तो हि रभसो मृत्युः प्रतिहन्तुं न शक्यते ॥ ६१ ॥

Segmented

साम्ना दानेन भेदेन दण्डेन नियमेन वा प्राप्तो हि रभसो मृत्युः प्रतिहन्तुम् न शक्यते

Analysis

Word Lemma Parse
साम्ना सामन् pos=n,g=n,c=3,n=s
दानेन दान pos=n,g=n,c=3,n=s
भेदेन भेद pos=n,g=m,c=3,n=s
दण्डेन दण्ड pos=n,g=m,c=3,n=s
नियमेन नियम pos=n,g=m,c=3,n=s
वा वा pos=i
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
रभसो रभस pos=a,g=m,c=1,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
प्रतिहन्तुम् प्रतिहन् pos=vi
pos=i
शक्यते शक् pos=v,p=3,n=s,l=lat