Original

प्रसूतः पुरुषो लोके श्रुतवान् बलवान् अपि ।न जयत्य् अन्तकं कश् चिन् नाजयन् नापि जेष्यति ॥ ६० ॥

Segmented

प्रसूतः पुरुषो लोके श्रुतवान् बलवान् अपि न जयति अन्तकम् कश्चिद् न अजयत् न अपि जेष्यति

Analysis

Word Lemma Parse
प्रसूतः प्रसू pos=va,g=m,c=1,n=s,f=part
पुरुषो पुरुष pos=n,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
श्रुतवान् श्रुतवत् pos=a,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
अपि अपि pos=i
pos=i
जयति जि pos=v,p=3,n=s,l=lat
अन्तकम् अन्तक pos=n,g=m,c=2,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
pos=i
अजयत् जि pos=v,p=3,n=s,l=lan
pos=i
अपि अपि pos=i
जेष्यति जि pos=v,p=3,n=s,l=lrt