Original

ते हि तस्मात् प्रवर्तन्ते भूयो बीजाद् इवाङ्कुराः ।तस्य नाशेन ते न स्युर् बीजनाशाद् इवाङ्कुराः ॥ ६ ॥

Segmented

ते हि तस्मात् प्रवर्तन्ते भूयो बीजात् इव अङ्कुराः तस्य नाशेन ते न स्युः बीज-नाशात् इव अङ्कुराः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
हि हि pos=i
तस्मात् तद् pos=n,g=n,c=5,n=s
प्रवर्तन्ते प्रवृत् pos=v,p=3,n=p,l=lat
भूयो भूयस् pos=i
बीजात् बीज pos=n,g=n,c=5,n=s
इव इव pos=i
अङ्कुराः अङ्कुर pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
नाशेन नाश pos=n,g=m,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
pos=i
स्युः अस् pos=v,p=3,n=p,l=vidhilin
बीज बीज pos=n,comp=y
नाशात् नाश pos=n,g=m,c=5,n=s
इव इव pos=i
अङ्कुराः अङ्कुर pos=n,g=m,c=1,n=p