Original

गर्भात् प्रभृति यो लोकं जिघांसुर् अनुगच्छति ।कस् तस्मिन् विश्वसेन् मृत्याव् उद्यतासाव् अराव् इव ॥ ५९ ॥

Segmented

गर्भात् प्रभृति यो लोकम् जिघांसुः अनुगच्छति कः तस्मिन् विश्वसेत् मृत्यौ उद्यत-असौ अरौ इव

Analysis

Word Lemma Parse
गर्भात् गर्भ pos=n,g=m,c=5,n=s
प्रभृति प्रभृति pos=i
यो यद् pos=n,g=m,c=1,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
अनुगच्छति अनुगम् pos=v,p=3,n=s,l=lat
कः pos=n,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
विश्वसेत् विश्वस् pos=v,p=3,n=s,l=vidhilin
मृत्यौ मृत्यु pos=n,g=m,c=7,n=s
उद्यत उद्यम् pos=va,comp=y,f=part
असौ असि pos=n,g=m,c=7,n=s
अरौ अरि pos=n,g=m,c=7,n=s
इव इव pos=i