Original

प्रश्वसित्य् अयम् अन्वक्ष यद् उच्छ्वसिति मानवः ।अवगच्छ तद् आश्चर्यम् अविश्वास्यं हि जीवितम् ॥ ५७ ॥

Segmented

प्रश्वसिति अयम् अन्वक्षम् यत् उच्छ्वसिति मानवः अवगच्छ तत् आश्चर्यम् अ विश्वास्यम् हि जीवितम्

Analysis

Word Lemma Parse
प्रश्वसिति प्रश्वस् pos=v,p=3,n=s,l=lat
अयम् इदम् pos=n,g=m,c=1,n=s
अन्वक्षम् अन्वक्ष pos=a,g=n,c=2,n=s
यत् यत् pos=i
उच्छ्वसिति उच्छ्वस् pos=v,p=3,n=s,l=lat
मानवः मानव pos=n,g=m,c=1,n=s
अवगच्छ अवगम् pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s
आश्चर्यम् आश्चर्य pos=n,g=n,c=2,n=s
pos=i
विश्वास्यम् विश्वस् pos=va,g=n,c=1,n=s,f=krtya
हि हि pos=i
जीवितम् जीवित pos=n,g=n,c=1,n=s