Original

निवृतः को भवेत् कायं महाभूताश्रयं वहन् ।परस्परविरुद्धानाम् अहिनाम् इव भाजनम् ॥ ५६ ॥

Segmented

निर्वृत्तः को भवेत् कायम् महाभूत-आश्रयम् वहन् परस्पर-विरुद्धानाम् अहीनाम् इव भाजनम्

Analysis

Word Lemma Parse
निर्वृत्तः निर्वृत् pos=va,g=m,c=1,n=s,f=part
को pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
कायम् काय pos=n,g=m,c=2,n=s
महाभूत महाभूत pos=n,comp=y
आश्रयम् आश्रय pos=n,g=m,c=2,n=s
वहन् वह् pos=va,g=m,c=1,n=s,f=part
परस्पर परस्पर pos=n,comp=y
विरुद्धानाम् विरुध् pos=va,g=m,c=6,n=p,f=part
अहीनाम् अहि pos=n,g=m,c=6,n=p
इव इव pos=i
भाजनम् भाजन pos=n,g=n,c=2,n=s