Original

बलस्थोऽहं युवा वेति न ते भवितुम् अर्हति ।मृत्युः सर्वास्व् अवस्थासु हन्ति नावेक्षते वयः ॥ ५४ ॥

Segmented

बल-स्थः ऽहम् युवा वा इति न ते भवितुम् अर्हति मृत्युः सर्व-अस्वस्थासु हन्ति ना अवेक्षते वयः

Analysis

Word Lemma Parse
बल बल pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s
वा वा pos=i
इति इति pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
भवितुम् भू pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
अस्वस्थासु अस्वस्थ pos=a,g=f,c=7,n=p
हन्ति हन् pos=v,p=3,n=s,l=lat
ना pos=i
अवेक्षते अवेक्ष् pos=v,p=3,n=s,l=lat
वयः वयस् pos=n,g=n,c=2,n=s