Original

अथस् कश् चिद् वितर्कस् ते भवेद् अमरणाश्रयः ।यत्नेन स विहन्तव्यो व्याधिर् आत्मगतो यथा ॥ ५२ ॥

Segmented

अथ कश्चिद् वितर्कः ते भवेत् अमरण-आश्रयः यत्नेन स विहन्तव्यो व्याधिः आत्म-गतः यथा

Analysis

Word Lemma Parse
अथ अथ pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
वितर्कः वितर्क pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
अमरण अमरण pos=n,comp=y
आश्रयः आश्रय pos=n,g=m,c=1,n=s
यत्नेन यत्न pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
विहन्तव्यो विहन् pos=va,g=m,c=1,n=s,f=krtya
व्याधिः व्याधि pos=n,g=m,c=1,n=s
आत्म आत्मन् pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i