Original

यदा तस्मान् निवृत्तस् ते छन्दरागो भविष्यति ।जीवलोकं तदा सर्वम् आदीप्तम् इव मंस्यसे ॥ ५१ ॥

Segmented

यदा तस्मात् निवृत्तः ते छन्द-रागः भविष्यति जीव-लोकम् तदा सर्वम् आदीप्तम् इव मंस्यसे

Analysis

Word Lemma Parse
यदा यदा pos=i
तस्मात् तस्मात् pos=i
निवृत्तः निवृत् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
छन्द छन्द pos=n,comp=y
रागः राग pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
जीव जीव pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
तदा तदा pos=i
सर्वम् सर्व pos=n,g=m,c=2,n=s
आदीप्तम् आदीप् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
मंस्यसे मन् pos=v,p=2,n=s,l=lrt