Original

दुःखं सर्वत्र सर्वस्य वर्तते सर्वदा यदा ।छन्दरागम् अतः सौम्य लिकचित्रेषु मा कृथाः ॥ ५० ॥

Segmented

दुःखम् सर्वत्र सर्वस्य वर्तते सर्वदा यदा छन्द-रागम् अतस् सौम्य लोक-चित्रेषु मा कृथाः

Analysis

Word Lemma Parse
दुःखम् दुःख pos=n,g=n,c=1,n=s
सर्वत्र सर्वत्र pos=i
सर्वस्य सर्व pos=n,g=m,c=6,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
सर्वदा सर्वदा pos=i
यदा यदा pos=i
छन्द छन्द pos=n,comp=y
रागम् राग pos=n,g=m,c=2,n=s
अतस् अतस् pos=i
सौम्य सौम्य pos=a,g=m,c=8,n=s
लोक लोक pos=n,comp=y
चित्रेषु चित्र pos=n,g=n,c=7,n=p
मा मा pos=i
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug