Original

तिष्ठत्य् अनुशयस् तेषां छन्नोऽग्निर् इव भस्मना ।स ते भावनया सौम्य प्रशाम्योऽग्निर् इवाम्बुना ॥ ५ ॥

Segmented

तिष्ठति अनुशयः तेषाम् छन्नो अग्निः इव भस्मना स ते भावनया सौम्य प्रशाम्यो अग्निः इव अम्बुना

Analysis

Word Lemma Parse
तिष्ठति स्था pos=v,p=3,n=s,l=lat
अनुशयः अनुशय pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
छन्नो छद् pos=va,g=m,c=1,n=s,f=part
अग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
भस्मना भस्मन् pos=n,g=n,c=3,n=s
तद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भावनया भावना pos=n,g=f,c=3,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
प्रशाम्यो प्रशामय् pos=va,g=m,c=1,n=s,f=krtya
अग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
अम्बुना अम्बु pos=n,g=n,c=3,n=s