Original

लोकस्याभ्याहत्स्यास्य दुःखैः शरीरमानसैः ।क्षेमः कश् चिन् न देशोऽस्ति स्वस्थो यत्र गतो भवेत् ॥ ४९ ॥

Segmented

लोकस्य अभ्याहतस्य अस्य दुःखैः शारीर-मानसैः क्षेमः कश्चिद् न देशो ऽस्ति स्वस्थो यत्र गतो भवेत्

Analysis

Word Lemma Parse
लोकस्य लोक pos=n,g=m,c=6,n=s
अभ्याहतस्य अभ्याहन् pos=va,g=m,c=6,n=s,f=part
अस्य इदम् pos=n,g=m,c=6,n=s
दुःखैः दुःख pos=n,g=n,c=3,n=p
शारीर शारीर pos=a,comp=y
मानसैः मानस pos=a,g=n,c=3,n=p
क्षेमः क्षेम pos=a,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
pos=i
देशो देश pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
स्वस्थो स्वस्थ pos=a,g=m,c=1,n=s
यत्र यत्र pos=i
गतो गम् pos=va,g=m,c=1,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin