Original

रमणीयोऽपि देशः सन् दुभिक्षः क्षेम एव च ।कुदेश इति विज्ञेयो यत्र क्लेशैर् विधयते ॥ ४८ ॥

Segmented

रमणीयो ऽपि देशः सन् सुभिक्षः क्षेम एव च कु देशः इति विज्ञेयो यत्र क्लेशैः विदह्यते

Analysis

Word Lemma Parse
रमणीयो रमणीय pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
देशः देश pos=n,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
सुभिक्षः सुभिक्ष pos=a,g=m,c=1,n=s
क्षेम क्षेम pos=a,g=m,c=1,n=s
एव एव pos=i
pos=i
कु कु pos=i
देशः देश pos=n,g=m,c=1,n=s
इति इति pos=i
विज्ञेयो विज्ञा pos=va,g=m,c=1,n=s,f=krtya
यत्र यत्र pos=i
क्लेशैः क्लेश pos=n,g=m,c=3,n=p
विदह्यते विदह् pos=v,p=3,n=s,l=lat