Original

यत्र गच्छति कायोऽयं दुःखं तत्रानुगच्छति ।नास्ति का चिद् गतिर् लोके गतो यत्र न बाधय्ते ॥ ४७ ॥

Segmented

यत्र गच्छति कायो ऽयम् दुःखम् तत्र अनुगच्छति ना अस्ति काचिद् गतिः लोके गतो यत्र न बाध्यते

Analysis

Word Lemma Parse
यत्र यत्र pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat
कायो काय pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
अनुगच्छति अनुगम् pos=v,p=3,n=s,l=lat
ना pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
काचिद् कश्चित् pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
यत्र यत्र pos=i
pos=i
बाध्यते बाध् pos=v,p=3,n=s,l=lat