Original

जरा व्याधिश् च मृत्युश् च लोकस्यास्य महद्भयम् ।नास्ति देशः स यत्रास्य तद्भयं नोपपद्यते ॥ ४६ ॥

Segmented

जरा व्याधिः च मृत्युः च लोकस्य अस्य महद् भयम् ना अस्ति देशः स यत्र अस्य तद् भयम् न उपपद्यते

Analysis

Word Lemma Parse
जरा जरा pos=n,g=f,c=1,n=s
व्याधिः व्याधि pos=n,g=m,c=1,n=s
pos=i
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
pos=i
लोकस्य लोक pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
महद् महत् pos=a,g=n,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s
ना pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
देशः देश pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s
pos=i
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat