Original

क्व चिच् छितं क्व चिद् धर्मः क्व चिद् रोगो भयं क्व चित् ।बाधतेऽभ्यधिकं लोके तस्माद् अशरणं जगत् ॥ ४५ ॥

Segmented

क्वचिद् शीतम् क्वचिद् घर्मः क्वचिद् रोगो भयम् क्वचित् बाधते ऽभ्यधिकम् लोकम् तस्मात् अशरणम् जगत्

Analysis

Word Lemma Parse
क्वचिद् क्वचिद् pos=i
शीतम् शीत pos=n,g=n,c=1,n=s
क्वचिद् क्वचिद् pos=i
घर्मः घर्म pos=n,g=m,c=1,n=s
क्वचिद् क्वचिद् pos=i
रोगो रोग pos=n,g=m,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s
क्वचित् क्वचिद् pos=i
बाधते बाध् pos=v,p=3,n=s,l=lat
ऽभ्यधिकम् अभ्यधिक pos=a,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
तस्मात् तस्मात् pos=i
अशरणम् अशरण pos=a,g=n,c=1,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s