Original

ऋतुचक्रनिवर्ताच् च क्षुत्पिपासाक्लमाद् अपि ।सर्वत्र नियतं दुःखं न क्व चिद् विद्यते शिवम् ॥ ४४ ॥

Segmented

ऋतु-चक्र-निवर्तात् च क्षुध्-पिपासा-क्लमात् अपि सर्वत्र नियतम् दुःखम् न क्वचिद् विद्यते शिवम्

Analysis

Word Lemma Parse
ऋतु ऋतु pos=n,comp=y
चक्र चक्र pos=n,comp=y
निवर्तात् निवर्त pos=n,g=m,c=5,n=s
pos=i
क्षुध् क्षुध् pos=n,comp=y
पिपासा पिपासा pos=n,comp=y
क्लमात् क्लम pos=n,g=m,c=5,n=s
अपि अपि pos=i
सर्वत्र सर्वत्र pos=i
नियतम् नियम् pos=va,g=n,c=1,n=s,f=part
दुःखम् दुःख pos=n,g=n,c=1,n=s
pos=i
क्वचिद् क्वचिद् pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
शिवम् शिव pos=a,g=n,c=1,n=s