Original

प्रहेयः स त्वया सौम्य नाधिवास्यः कथं चन ।विदित्वा सर्वम् आदीप्तं तैस् तैर् दोषाग्निभिर् जगत् ॥ ४३ ॥

Segmented

प्रहेयः स त्वया सौम्य न अधिवास्यः कथंचन विदित्वा सर्वम् आदीप्तम् तैः तैः दोष-अग्निभिः जगत्

Analysis

Word Lemma Parse
प्रहेयः प्रहा pos=va,g=m,c=1,n=s,f=krtya
तद् pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
pos=i
अधिवास्यः अधिवासय् pos=va,g=m,c=1,n=s,f=krtya
कथंचन कथंचन pos=i
विदित्वा विद् pos=vi
सर्वम् सर्व pos=n,g=n,c=2,n=s
आदीप्तम् आदीप् pos=va,g=n,c=2,n=s,f=part
तैः तद् pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
दोष दोष pos=n,comp=y
अग्निभिः अग्नि pos=n,g=m,c=3,n=p
जगत् जगन्त् pos=n,g=n,c=2,n=s