Original

असौ क्षेमो जनपदः सुभिक्षोऽसाव् असौ शिवः ।इत्य् एवम् अथ जायेत वितर्कस् तव कश् चन ॥ ४२ ॥

Segmented

असौ क्षेमो जनपदः सुभिक्षो असौ असौ शिवः इति एवम् अथ जायेत वितर्कः तव कश्चन

Analysis

Word Lemma Parse
असौ अदस् pos=n,g=m,c=1,n=s
क्षेमो क्षेम pos=a,g=m,c=1,n=s
जनपदः जनपद pos=n,g=m,c=1,n=s
सुभिक्षो सुभिक्ष pos=a,g=m,c=1,n=s
असौ अदस् pos=n,g=m,c=1,n=s
असौ अदस् pos=n,g=m,c=1,n=s
शिवः शिव pos=a,g=m,c=1,n=s
इति इति pos=i
एवम् एवम् pos=i
अथ अथ pos=i
जायेत जन् pos=v,p=3,n=s,l=vidhilin
वितर्कः वितर्क pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
कश्चन कश्चन pos=n,g=m,c=1,n=s