Original

तस्माज् ज्ञात्वितर्केण मनो नावेष्टुम् अर्हसि ।व्यवस्था नास्ति संसारे स्वजनस्य जनस्य च ॥ ४१ ॥

Segmented

तस्मात् ज्ञाति-वितर्केण मनो ना आवेष्टुम् अर्हसि व्यवस्था ना अस्ति संसारे स्व-जनस्य जनस्य च

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
ज्ञाति ज्ञाति pos=n,comp=y
वितर्केण वितर्क pos=n,g=m,c=3,n=s
मनो मनस् pos=n,g=n,c=2,n=s
ना pos=i
आवेष्टुम् आविश् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
व्यवस्था व्यवस्था pos=n,g=f,c=1,n=s
ना pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
संसारे संसार pos=n,g=m,c=7,n=s
स्व स्व pos=a,comp=y
जनस्य जन pos=n,g=m,c=6,n=s
जनस्य जन pos=n,g=m,c=6,n=s
pos=i