Original

योऽभवद् बान्धवजनः परलोके प्रियस् तव ।स ते कम् अर्थं कुरुते त्वं वा तस्मै करोषि कम् ॥ ४० ॥

Segmented

यो ऽभवद् बान्धव-जनः पर-लोके प्रियः तव स ते कम् अर्थम् कुरुते त्वम् वा तस्मै करोषि कम्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽभवद् भू pos=v,p=3,n=s,l=lan
बान्धव बान्धव pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
प्रियः प्रिय pos=a,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
तद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कम् pos=n,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
वा वा pos=i
तस्मै तद् pos=n,g=m,c=4,n=s
करोषि कृ pos=v,p=2,n=s,l=lat
कम् pos=n,g=m,c=2,n=s