Original

यद्य् अपि प्रतिसंख्यानात् कामान् उत्सृष्टवान् असि ।तमांसीव प्रकाशेन प्रतिपक्षेण ताञ् जहि ॥ ४ ॥

Segmented

यदी अपि प्रतिसंख्यानात् कामान् उत्सृष्टवान् असि तमांसि इव प्रकाशेन प्रतिपक्षेण तान् जहि

Analysis

Word Lemma Parse
यदी यदि pos=i
अपि अपि pos=i
प्रतिसंख्यानात् प्रतिसंख्यान pos=n,g=n,c=5,n=s
कामान् काम pos=n,g=m,c=2,n=p
उत्सृष्टवान् उत्सृज् pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
तमांसि तमस् pos=n,g=n,c=2,n=p
इव इव pos=i
प्रकाशेन प्रकाश pos=n,g=m,c=3,n=s
प्रतिपक्षेण प्रतिपक्ष pos=n,g=m,c=3,n=s
तान् तद् pos=n,g=m,c=2,n=p
जहि हा pos=v,p=2,n=s,l=lot