Original

स्वयम् एव यथालिक्य रज्येच् चित्रकरः स्त्रियम् ।तथा कृत्वा स्वयं स्नेहं संगमेति जने जनः ॥ ३९ ॥

Segmented

स्वयम् एव यथा आलिख्य रज्येत् चित्रकरः स्त्रियम् तथा कृत्वा स्वयम् स्नेहम् संगम-इति जने जनः

Analysis

Word Lemma Parse
स्वयम् स्वयम् pos=i
एव एव pos=i
यथा यथा pos=i
आलिख्य आलिख् pos=vi
रज्येत् रञ्ज् pos=v,p=3,n=s,l=vidhilin
चित्रकरः चित्रकर pos=n,g=m,c=1,n=s
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
तथा तथा pos=i
कृत्वा कृ pos=vi
स्वयम् स्वयम् pos=i
स्नेहम् स्नेह pos=n,g=m,c=2,n=s
संगम संगम pos=n,comp=y
इति इति pos=i
जने जन pos=n,g=m,c=7,n=s
जनः जन pos=n,g=m,c=1,n=s