Original

अहितो दृष्यते ज्ञातिर् अज्ञातिर् हितः ।स्नेहं कार्यान्तराल् लोकश् छिनत्ति च करोति च ॥ ३८ ॥

Segmented

अहितो दृश्यते ज्ञातिः अज्ञातिः दृश्यते हितः स्नेहम् कार्य-अन्तरात् लोकाः छिनत्ति च करोति च

Analysis

Word Lemma Parse
अहितो अहित pos=a,g=m,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
ज्ञातिः ज्ञाति pos=n,g=m,c=1,n=s
अज्ञातिः अज्ञाति pos=n,g=m,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
हितः हित pos=a,g=m,c=1,n=s
स्नेहम् स्नेह pos=n,g=m,c=2,n=s
कार्य कार्य pos=n,comp=y
अन्तरात् अन्तर pos=n,g=n,c=5,n=s
लोकाः लोक pos=n,g=m,c=1,n=p
छिनत्ति छिद् pos=v,p=3,n=s,l=lat
pos=i
करोति कृ pos=v,p=3,n=s,l=lat
pos=i