Original

अनुकूलं प्रवर्तन्ते ज्ञातिषु ज्ञातयो यदा ।तदा स्नेहं प्रकुर्वन्ति रिपुत्वं तु विपर्ययात् ॥ ३७ ॥

Segmented

अनुकूलम् प्रवर्तन्ते ज्ञातिषु ज्ञातयो यदा तदा स्नेहम् प्रकुर्वन्ति रिपु-त्वम् तु विपर्ययात्

Analysis

Word Lemma Parse
अनुकूलम् अनुकूल pos=a,g=n,c=2,n=s
प्रवर्तन्ते प्रवृत् pos=v,p=3,n=p,l=lat
ज्ञातिषु ज्ञाति pos=n,g=m,c=7,n=p
ज्ञातयो ज्ञाति pos=n,g=m,c=1,n=p
यदा यदा pos=i
तदा तदा pos=i
स्नेहम् स्नेह pos=n,g=m,c=2,n=s
प्रकुर्वन्ति प्रकृ pos=v,p=3,n=p,l=lat
रिपु रिपु pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
तु तु pos=i
विपर्ययात् विपर्यय pos=n,g=m,c=5,n=s