Original

लोके प्रकृतिभिन्नेऽस्मिन् न कश् चित् कस्य चित् प्रियः ।कार्यकारञसंबद्धं बालुकामुष्टिवज् जगत् ॥ ३५ ॥

Segmented

लोके प्रकृति-भिन्ने अस्मिन् न कश्चित् कस्यचित् प्रियः कार्य-कारण-सम्बद्धम् वालुका-मुष्टि-वत् जगत्

Analysis

Word Lemma Parse
लोके लोक pos=n,g=m,c=7,n=s
प्रकृति प्रकृति pos=n,comp=y
भिन्ने भिद् pos=va,g=m,c=7,n=s,f=part
अस्मिन् इदम् pos=n,g=m,c=7,n=s
pos=i
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
प्रियः प्रिय pos=a,g=m,c=1,n=s
कार्य कार्य pos=n,comp=y
कारण कारण pos=n,comp=y
सम्बद्धम् सम्बन्ध् pos=va,g=n,c=1,n=s,f=part
वालुका वालुका pos=n,comp=y
मुष्टि मुष्टि pos=n,comp=y
वत् वत् pos=i
जगत् जगन्त् pos=n,g=n,c=1,n=s