Original

परिश्रयं अभुविधं संश्रयन्ति यथाध्वगाः ।प्रातियान्ति पुनस् त्यक्त्वा तद्वज् ज्ञातिसमागमः ॥ ३४ ॥

Segmented

प्रतिश्रयम् बहुविधम् संश्रयन्ति यथा अध्वगाः प्रतियान्ति पुनः त्यक्त्वा तद्वत् ज्ञाति-समागमः

Analysis

Word Lemma Parse
प्रतिश्रयम् प्रतिश्रय pos=n,g=m,c=2,n=s
बहुविधम् बहुविध pos=a,g=m,c=2,n=s
संश्रयन्ति संश्रि pos=v,p=3,n=p,l=lat
यथा यथा pos=i
अध्वगाः अध्वग pos=n,g=m,c=1,n=p
प्रतियान्ति प्रतिया pos=v,p=3,n=p,l=lat
पुनः पुनर् pos=i
त्यक्त्वा त्यज् pos=vi
तद्वत् तद्वत् pos=i
ज्ञाति ज्ञाति pos=n,comp=y
समागमः समागम pos=n,g=m,c=1,n=s