Original

विहगाना यथा सायं तत्र तत्र समागमः ।जातौ जातौ तथा श्लेषो जनस्य स्वजनस्य च ॥ ३३ ॥

Segmented

विहगानाम् यथा सायम् तत्र तत्र समागमः जातौ जातौ तथा आश्लेषः जनस्य स्व-जनस्य च

Analysis

Word Lemma Parse
विहगानाम् विहग pos=n,g=m,c=6,n=p
यथा यथा pos=i
सायम् सायम् pos=i
तत्र तत्र pos=i
तत्र तत्र pos=i
समागमः समागम pos=n,g=m,c=1,n=s
जातौ जाति pos=n,g=f,c=7,n=s
जातौ जाति pos=n,g=f,c=7,n=s
तथा तथा pos=i
आश्लेषः आश्लेष pos=n,g=m,c=1,n=s
जनस्य जन pos=n,g=m,c=6,n=s
स्व स्व pos=a,comp=y
जनस्य जन pos=n,g=m,c=6,n=s
pos=i