Original

अतीतेऽध्वनि संवृत्तः स्वजनो हि जनस् तव ।अप्राप्ते चाध्वनि जनः स्वजनस् ते भविष्य्ति ॥ ३२ ॥

Segmented

अतीते ऽध्वनि संवृत्तः स्व-जनः हि जनः तव अप्राप्ते च अध्वनि जनः स्व-जनः ते भविष्यति

Analysis

Word Lemma Parse
अतीते अती pos=va,g=m,c=7,n=s,f=part
ऽध्वनि अध्वन् pos=n,g=m,c=7,n=s
संवृत्तः संवृत् pos=va,g=m,c=1,n=s,f=part
स्व स्व pos=a,comp=y
जनः जन pos=n,g=m,c=1,n=s
हि हि pos=i
जनः जन pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
अप्राप्ते अप्राप्त pos=a,g=m,c=7,n=s
pos=i
अध्वनि अध्वन् pos=n,g=m,c=7,n=s
जनः जन pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
जनः जन pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt