Original

संसारे कृष्यमाणानां सत्त्वानां स्वेन कर्मणा ।को जनः स्वजनः को वा मोहात् सक्तो जने जनः ॥ ३१ ॥

Segmented

संसारे कृष्यमाणानाम् सत्त्वानाम् स्वेन कर्मणा को जनः स्व-जनः को वा मोहात् सक्तो जने जनः

Analysis

Word Lemma Parse
संसारे संसार pos=n,g=m,c=7,n=s
कृष्यमाणानाम् कृष् pos=va,g=m,c=6,n=p,f=part
सत्त्वानाम् सत्त्व pos=n,g=m,c=6,n=p
स्वेन स्व pos=a,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
को pos=n,g=m,c=1,n=s
जनः जन pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
जनः जन pos=n,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
वा वा pos=i
मोहात् मोह pos=n,g=m,c=5,n=s
सक्तो सञ्ज् pos=va,g=m,c=1,n=s,f=part
जने जन pos=n,g=m,c=7,n=s
जनः जन pos=n,g=m,c=1,n=s